Declension table of svacchandapaddhatiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svacchandapaddhatiḥ | svacchandapaddhatī | svacchandapaddhatayaḥ |
Vocative | svacchandapaddhate | svacchandapaddhatī | svacchandapaddhatayaḥ |
Accusative | svacchandapaddhatim | svacchandapaddhatī | svacchandapaddhatīḥ |
Instrumental | svacchandapaddhatyā | svacchandapaddhatibhyām | svacchandapaddhatibhiḥ |
Dative | svacchandapaddhatyai svacchandapaddhataye | svacchandapaddhatibhyām | svacchandapaddhatibhyaḥ |
Ablative | svacchandapaddhatyāḥ svacchandapaddhateḥ | svacchandapaddhatibhyām | svacchandapaddhatibhyaḥ |
Genitive | svacchandapaddhatyāḥ svacchandapaddhateḥ | svacchandapaddhatyoḥ | svacchandapaddhatīnām |
Locative | svacchandapaddhatyām svacchandapaddhatau | svacchandapaddhatyoḥ | svacchandapaddhatiṣu |