Declension table of ?svacchandapaddhati

Deva

FeminineSingularDualPlural
Nominativesvacchandapaddhatiḥ svacchandapaddhatī svacchandapaddhatayaḥ
Vocativesvacchandapaddhate svacchandapaddhatī svacchandapaddhatayaḥ
Accusativesvacchandapaddhatim svacchandapaddhatī svacchandapaddhatīḥ
Instrumentalsvacchandapaddhatyā svacchandapaddhatibhyām svacchandapaddhatibhiḥ
Dativesvacchandapaddhatyai svacchandapaddhataye svacchandapaddhatibhyām svacchandapaddhatibhyaḥ
Ablativesvacchandapaddhatyāḥ svacchandapaddhateḥ svacchandapaddhatibhyām svacchandapaddhatibhyaḥ
Genitivesvacchandapaddhatyāḥ svacchandapaddhateḥ svacchandapaddhatyoḥ svacchandapaddhatīnām
Locativesvacchandapaddhatyām svacchandapaddhatau svacchandapaddhatyoḥ svacchandapaddhatiṣu

Compound svacchandapaddhati -

Adverb -svacchandapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria