Declension table of ?svacchandamaraṇa

Deva

NeuterSingularDualPlural
Nominativesvacchandamaraṇam svacchandamaraṇe svacchandamaraṇāni
Vocativesvacchandamaraṇa svacchandamaraṇe svacchandamaraṇāni
Accusativesvacchandamaraṇam svacchandamaraṇe svacchandamaraṇāni
Instrumentalsvacchandamaraṇena svacchandamaraṇābhyām svacchandamaraṇaiḥ
Dativesvacchandamaraṇāya svacchandamaraṇābhyām svacchandamaraṇebhyaḥ
Ablativesvacchandamaraṇāt svacchandamaraṇābhyām svacchandamaraṇebhyaḥ
Genitivesvacchandamaraṇasya svacchandamaraṇayoḥ svacchandamaraṇānām
Locativesvacchandamaraṇe svacchandamaraṇayoḥ svacchandamaraṇeṣu

Compound svacchandamaraṇa -

Adverb -svacchandamaraṇam -svacchandamaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria