Declension table of svacchandamṛtyukāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svacchandamṛtyukā | svacchandamṛtyuke | svacchandamṛtyukāḥ |
Vocative | svacchandamṛtyuke | svacchandamṛtyuke | svacchandamṛtyukāḥ |
Accusative | svacchandamṛtyukām | svacchandamṛtyuke | svacchandamṛtyukāḥ |
Instrumental | svacchandamṛtyukayā | svacchandamṛtyukābhyām | svacchandamṛtyukābhiḥ |
Dative | svacchandamṛtyukāyai | svacchandamṛtyukābhyām | svacchandamṛtyukābhyaḥ |
Ablative | svacchandamṛtyukāyāḥ | svacchandamṛtyukābhyām | svacchandamṛtyukābhyaḥ |
Genitive | svacchandamṛtyukāyāḥ | svacchandamṛtyukayoḥ | svacchandamṛtyukānām |
Locative | svacchandamṛtyukāyām | svacchandamṛtyukayoḥ | svacchandamṛtyukāsu |