Declension table of ?svacchandamṛtyuka

Deva

NeuterSingularDualPlural
Nominativesvacchandamṛtyukam svacchandamṛtyuke svacchandamṛtyukāni
Vocativesvacchandamṛtyuka svacchandamṛtyuke svacchandamṛtyukāni
Accusativesvacchandamṛtyukam svacchandamṛtyuke svacchandamṛtyukāni
Instrumentalsvacchandamṛtyukena svacchandamṛtyukābhyām svacchandamṛtyukaiḥ
Dativesvacchandamṛtyukāya svacchandamṛtyukābhyām svacchandamṛtyukebhyaḥ
Ablativesvacchandamṛtyukāt svacchandamṛtyukābhyām svacchandamṛtyukebhyaḥ
Genitivesvacchandamṛtyukasya svacchandamṛtyukayoḥ svacchandamṛtyukānām
Locativesvacchandamṛtyuke svacchandamṛtyukayoḥ svacchandamṛtyukeṣu

Compound svacchandamṛtyuka -

Adverb -svacchandamṛtyukam -svacchandamṛtyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria