Declension table of svacchandamṛtyukaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svacchandamṛtyukam | svacchandamṛtyuke | svacchandamṛtyukāni |
Vocative | svacchandamṛtyuka | svacchandamṛtyuke | svacchandamṛtyukāni |
Accusative | svacchandamṛtyukam | svacchandamṛtyuke | svacchandamṛtyukāni |
Instrumental | svacchandamṛtyukena | svacchandamṛtyukābhyām | svacchandamṛtyukaiḥ |
Dative | svacchandamṛtyukāya | svacchandamṛtyukābhyām | svacchandamṛtyukebhyaḥ |
Ablative | svacchandamṛtyukāt | svacchandamṛtyukābhyām | svacchandamṛtyukebhyaḥ |
Genitive | svacchandamṛtyukasya | svacchandamṛtyukayoḥ | svacchandamṛtyukānām |
Locative | svacchandamṛtyuke | svacchandamṛtyukayoḥ | svacchandamṛtyukeṣu |