Declension table of ?svacchandamṛtyuka

Deva

MasculineSingularDualPlural
Nominativesvacchandamṛtyukaḥ svacchandamṛtyukau svacchandamṛtyukāḥ
Vocativesvacchandamṛtyuka svacchandamṛtyukau svacchandamṛtyukāḥ
Accusativesvacchandamṛtyukam svacchandamṛtyukau svacchandamṛtyukān
Instrumentalsvacchandamṛtyukena svacchandamṛtyukābhyām svacchandamṛtyukaiḥ svacchandamṛtyukebhiḥ
Dativesvacchandamṛtyukāya svacchandamṛtyukābhyām svacchandamṛtyukebhyaḥ
Ablativesvacchandamṛtyukāt svacchandamṛtyukābhyām svacchandamṛtyukebhyaḥ
Genitivesvacchandamṛtyukasya svacchandamṛtyukayoḥ svacchandamṛtyukānām
Locativesvacchandamṛtyuke svacchandamṛtyukayoḥ svacchandamṛtyukeṣu

Compound svacchandamṛtyuka -

Adverb -svacchandamṛtyukam -svacchandamṛtyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria