Declension table of ?svacchandacarā

Deva

FeminineSingularDualPlural
Nominativesvacchandacarā svacchandacare svacchandacarāḥ
Vocativesvacchandacare svacchandacare svacchandacarāḥ
Accusativesvacchandacarām svacchandacare svacchandacarāḥ
Instrumentalsvacchandacarayā svacchandacarābhyām svacchandacarābhiḥ
Dativesvacchandacarāyai svacchandacarābhyām svacchandacarābhyaḥ
Ablativesvacchandacarāyāḥ svacchandacarābhyām svacchandacarābhyaḥ
Genitivesvacchandacarāyāḥ svacchandacarayoḥ svacchandacarāṇām
Locativesvacchandacarāyām svacchandacarayoḥ svacchandacarāsu

Adverb -svacchandacaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria