Declension table of svacchandacaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svacchandacaram | svacchandacare | svacchandacarāṇi |
Vocative | svacchandacara | svacchandacare | svacchandacarāṇi |
Accusative | svacchandacaram | svacchandacare | svacchandacarāṇi |
Instrumental | svacchandacareṇa | svacchandacarābhyām | svacchandacaraiḥ |
Dative | svacchandacarāya | svacchandacarābhyām | svacchandacarebhyaḥ |
Ablative | svacchandacarāt | svacchandacarābhyām | svacchandacarebhyaḥ |
Genitive | svacchandacarasya | svacchandacarayoḥ | svacchandacarāṇām |
Locative | svacchandacare | svacchandacarayoḥ | svacchandacareṣu |