Declension table of ?svacchandacara

Deva

NeuterSingularDualPlural
Nominativesvacchandacaram svacchandacare svacchandacarāṇi
Vocativesvacchandacara svacchandacare svacchandacarāṇi
Accusativesvacchandacaram svacchandacare svacchandacarāṇi
Instrumentalsvacchandacareṇa svacchandacarābhyām svacchandacaraiḥ
Dativesvacchandacarāya svacchandacarābhyām svacchandacarebhyaḥ
Ablativesvacchandacarāt svacchandacarābhyām svacchandacarebhyaḥ
Genitivesvacchandacarasya svacchandacarayoḥ svacchandacarāṇām
Locativesvacchandacare svacchandacarayoḥ svacchandacareṣu

Compound svacchandacara -

Adverb -svacchandacaram -svacchandacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria