Declension table of svacchandacārinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svacchandacāri | svacchandacāriṇī | svacchandacārīṇi |
Vocative | svacchandacārin svacchandacāri | svacchandacāriṇī | svacchandacārīṇi |
Accusative | svacchandacāri | svacchandacāriṇī | svacchandacārīṇi |
Instrumental | svacchandacāriṇā | svacchandacāribhyām | svacchandacāribhiḥ |
Dative | svacchandacāriṇe | svacchandacāribhyām | svacchandacāribhyaḥ |
Ablative | svacchandacāriṇaḥ | svacchandacāribhyām | svacchandacāribhyaḥ |
Genitive | svacchandacāriṇaḥ | svacchandacāriṇoḥ | svacchandacāriṇām |
Locative | svacchandacāriṇi | svacchandacāriṇoḥ | svacchandacāriṣu |