Declension table of ?svacchandacārin

Deva

MasculineSingularDualPlural
Nominativesvacchandacārī svacchandacāriṇau svacchandacāriṇaḥ
Vocativesvacchandacārin svacchandacāriṇau svacchandacāriṇaḥ
Accusativesvacchandacāriṇam svacchandacāriṇau svacchandacāriṇaḥ
Instrumentalsvacchandacāriṇā svacchandacāribhyām svacchandacāribhiḥ
Dativesvacchandacāriṇe svacchandacāribhyām svacchandacāribhyaḥ
Ablativesvacchandacāriṇaḥ svacchandacāribhyām svacchandacāribhyaḥ
Genitivesvacchandacāriṇaḥ svacchandacāriṇoḥ svacchandacāriṇām
Locativesvacchandacāriṇi svacchandacāriṇoḥ svacchandacāriṣu

Compound svacchandacāri -

Adverb -svacchandacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria