Declension table of ?svacchandacāriṇī

Deva

FeminineSingularDualPlural
Nominativesvacchandacāriṇī svacchandacāriṇyau svacchandacāriṇyaḥ
Vocativesvacchandacāriṇi svacchandacāriṇyau svacchandacāriṇyaḥ
Accusativesvacchandacāriṇīm svacchandacāriṇyau svacchandacāriṇīḥ
Instrumentalsvacchandacāriṇyā svacchandacāriṇībhyām svacchandacāriṇībhiḥ
Dativesvacchandacāriṇyai svacchandacāriṇībhyām svacchandacāriṇībhyaḥ
Ablativesvacchandacāriṇyāḥ svacchandacāriṇībhyām svacchandacāriṇībhyaḥ
Genitivesvacchandacāriṇyāḥ svacchandacāriṇyoḥ svacchandacāriṇīnām
Locativesvacchandacāriṇyām svacchandacāriṇyoḥ svacchandacāriṇīṣu

Compound svacchandacāriṇi - svacchandacāriṇī -

Adverb -svacchandacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria