Declension table of ?svacchandabhairavarasa

Deva

MasculineSingularDualPlural
Nominativesvacchandabhairavarasaḥ svacchandabhairavarasau svacchandabhairavarasāḥ
Vocativesvacchandabhairavarasa svacchandabhairavarasau svacchandabhairavarasāḥ
Accusativesvacchandabhairavarasam svacchandabhairavarasau svacchandabhairavarasān
Instrumentalsvacchandabhairavarasena svacchandabhairavarasābhyām svacchandabhairavarasaiḥ svacchandabhairavarasebhiḥ
Dativesvacchandabhairavarasāya svacchandabhairavarasābhyām svacchandabhairavarasebhyaḥ
Ablativesvacchandabhairavarasāt svacchandabhairavarasābhyām svacchandabhairavarasebhyaḥ
Genitivesvacchandabhairavarasasya svacchandabhairavarasayoḥ svacchandabhairavarasānām
Locativesvacchandabhairavarase svacchandabhairavarasayoḥ svacchandabhairavaraseṣu

Compound svacchandabhairavarasa -

Adverb -svacchandabhairavarasam -svacchandabhairavarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria