Declension table of ?svacchandā

Deva

FeminineSingularDualPlural
Nominativesvacchandā svacchande svacchandāḥ
Vocativesvacchande svacchande svacchandāḥ
Accusativesvacchandām svacchande svacchandāḥ
Instrumentalsvacchandayā svacchandābhyām svacchandābhiḥ
Dativesvacchandāyai svacchandābhyām svacchandābhyaḥ
Ablativesvacchandāyāḥ svacchandābhyām svacchandābhyaḥ
Genitivesvacchandāyāḥ svacchandayoḥ svacchandānām
Locativesvacchandāyām svacchandayoḥ svacchandāsu

Adverb -svacchandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria