Declension table of ?svacchamaṇi

Deva

MasculineSingularDualPlural
Nominativesvacchamaṇiḥ svacchamaṇī svacchamaṇayaḥ
Vocativesvacchamaṇe svacchamaṇī svacchamaṇayaḥ
Accusativesvacchamaṇim svacchamaṇī svacchamaṇīn
Instrumentalsvacchamaṇinā svacchamaṇibhyām svacchamaṇibhiḥ
Dativesvacchamaṇaye svacchamaṇibhyām svacchamaṇibhyaḥ
Ablativesvacchamaṇeḥ svacchamaṇibhyām svacchamaṇibhyaḥ
Genitivesvacchamaṇeḥ svacchamaṇyoḥ svacchamaṇīnām
Locativesvacchamaṇau svacchamaṇyoḥ svacchamaṇiṣu

Compound svacchamaṇi -

Adverb -svacchamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria