Declension table of ?svacchakā

Deva

FeminineSingularDualPlural
Nominativesvacchakā svacchake svacchakāḥ
Vocativesvacchake svacchake svacchakāḥ
Accusativesvacchakām svacchake svacchakāḥ
Instrumentalsvacchakayā svacchakābhyām svacchakābhiḥ
Dativesvacchakāyai svacchakābhyām svacchakābhyaḥ
Ablativesvacchakāyāḥ svacchakābhyām svacchakābhyaḥ
Genitivesvacchakāyāḥ svacchakayoḥ svacchakānām
Locativesvacchakāyām svacchakayoḥ svacchakāsu

Adverb -svacchakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria