Declension table of ?svacchaka

Deva

MasculineSingularDualPlural
Nominativesvacchakaḥ svacchakau svacchakāḥ
Vocativesvacchaka svacchakau svacchakāḥ
Accusativesvacchakam svacchakau svacchakān
Instrumentalsvacchakena svacchakābhyām svacchakaiḥ svacchakebhiḥ
Dativesvacchakāya svacchakābhyām svacchakebhyaḥ
Ablativesvacchakāt svacchakābhyām svacchakebhyaḥ
Genitivesvacchakasya svacchakayoḥ svacchakānām
Locativesvacchake svacchakayoḥ svacchakeṣu

Compound svacchaka -

Adverb -svacchakam -svacchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria