Declension table of ?svacchabhāva

Deva

MasculineSingularDualPlural
Nominativesvacchabhāvaḥ svacchabhāvau svacchabhāvāḥ
Vocativesvacchabhāva svacchabhāvau svacchabhāvāḥ
Accusativesvacchabhāvam svacchabhāvau svacchabhāvān
Instrumentalsvacchabhāvena svacchabhāvābhyām svacchabhāvaiḥ svacchabhāvebhiḥ
Dativesvacchabhāvāya svacchabhāvābhyām svacchabhāvebhyaḥ
Ablativesvacchabhāvāt svacchabhāvābhyām svacchabhāvebhyaḥ
Genitivesvacchabhāvasya svacchabhāvayoḥ svacchabhāvānām
Locativesvacchabhāve svacchabhāvayoḥ svacchabhāveṣu

Compound svacchabhāva -

Adverb -svacchabhāvam -svacchabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria