Declension table of svaccha

Deva

NeuterSingularDualPlural
Nominativesvaccham svacche svacchāni
Vocativesvaccha svacche svacchāni
Accusativesvaccham svacche svacchāni
Instrumentalsvacchena svacchābhyām svacchaiḥ
Dativesvacchāya svacchābhyām svacchebhyaḥ
Ablativesvacchāt svacchābhyām svacchebhyaḥ
Genitivesvacchasya svacchayoḥ svacchānām
Locativesvacche svacchayoḥ svaccheṣu

Compound svaccha -

Adverb -svaccham -svacchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria