Declension table of svaccha

Deva

MasculineSingularDualPlural
Nominativesvacchaḥ svacchau svacchāḥ
Vocativesvaccha svacchau svacchāḥ
Accusativesvaccham svacchau svacchān
Instrumentalsvacchena svacchābhyām svacchaiḥ svacchebhiḥ
Dativesvacchāya svacchābhyām svacchebhyaḥ
Ablativesvacchāt svacchābhyām svacchebhyaḥ
Genitivesvacchasya svacchayoḥ svacchānām
Locativesvacche svacchayoḥ svaccheṣu

Compound svaccha -

Adverb -svaccham -svacchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria