Declension table of ?svacaraṇaparṣad

Deva

FeminineSingularDualPlural
Nominativesvacaraṇaparṣat svacaraṇaparṣadau svacaraṇaparṣadaḥ
Vocativesvacaraṇaparṣat svacaraṇaparṣadau svacaraṇaparṣadaḥ
Accusativesvacaraṇaparṣadam svacaraṇaparṣadau svacaraṇaparṣadaḥ
Instrumentalsvacaraṇaparṣadā svacaraṇaparṣadbhyām svacaraṇaparṣadbhiḥ
Dativesvacaraṇaparṣade svacaraṇaparṣadbhyām svacaraṇaparṣadbhyaḥ
Ablativesvacaraṇaparṣadaḥ svacaraṇaparṣadbhyām svacaraṇaparṣadbhyaḥ
Genitivesvacaraṇaparṣadaḥ svacaraṇaparṣadoḥ svacaraṇaparṣadām
Locativesvacaraṇaparṣadi svacaraṇaparṣadoḥ svacaraṇaparṣatsu

Compound svacaraṇaparṣat -

Adverb -svacaraṇaparṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria