Declension table of ?svacakṣus

Deva

NeuterSingularDualPlural
Nominativesvacakṣuḥ svacakṣuṣī svacakṣūṃṣi
Vocativesvacakṣuḥ svacakṣuṣī svacakṣūṃṣi
Accusativesvacakṣuḥ svacakṣuṣī svacakṣūṃṣi
Instrumentalsvacakṣuṣā svacakṣurbhyām svacakṣurbhiḥ
Dativesvacakṣuṣe svacakṣurbhyām svacakṣurbhyaḥ
Ablativesvacakṣuṣaḥ svacakṣurbhyām svacakṣurbhyaḥ
Genitivesvacakṣuṣaḥ svacakṣuṣoḥ svacakṣuṣām
Locativesvacakṣuṣi svacakṣuṣoḥ svacakṣuḥṣu

Compound svacakṣus -

Adverb -svacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria