Declension table of ?svabīja

Deva

MasculineSingularDualPlural
Nominativesvabījaḥ svabījau svabījāḥ
Vocativesvabīja svabījau svabījāḥ
Accusativesvabījam svabījau svabījān
Instrumentalsvabījena svabījābhyām svabījaiḥ svabījebhiḥ
Dativesvabījāya svabījābhyām svabījebhyaḥ
Ablativesvabījāt svabījābhyām svabījebhyaḥ
Genitivesvabījasya svabījayoḥ svabījānām
Locativesvabīje svabījayoḥ svabījeṣu

Compound svabīja -

Adverb -svabījam -svabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria