Declension table of ?svabhyasta

Deva

NeuterSingularDualPlural
Nominativesvabhyastam svabhyaste svabhyastāni
Vocativesvabhyasta svabhyaste svabhyastāni
Accusativesvabhyastam svabhyaste svabhyastāni
Instrumentalsvabhyastena svabhyastābhyām svabhyastaiḥ
Dativesvabhyastāya svabhyastābhyām svabhyastebhyaḥ
Ablativesvabhyastāt svabhyastābhyām svabhyastebhyaḥ
Genitivesvabhyastasya svabhyastayoḥ svabhyastānām
Locativesvabhyaste svabhyastayoḥ svabhyasteṣu

Compound svabhyasta -

Adverb -svabhyastam -svabhyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria