Declension table of ?svabhyasta

Deva

MasculineSingularDualPlural
Nominativesvabhyastaḥ svabhyastau svabhyastāḥ
Vocativesvabhyasta svabhyastau svabhyastāḥ
Accusativesvabhyastam svabhyastau svabhyastān
Instrumentalsvabhyastena svabhyastābhyām svabhyastaiḥ svabhyastebhiḥ
Dativesvabhyastāya svabhyastābhyām svabhyastebhyaḥ
Ablativesvabhyastāt svabhyastābhyām svabhyastebhyaḥ
Genitivesvabhyastasya svabhyastayoḥ svabhyastānām
Locativesvabhyaste svabhyastayoḥ svabhyasteṣu

Compound svabhyasta -

Adverb -svabhyastam -svabhyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria