Declension table of ?svabhyasa

Deva

MasculineSingularDualPlural
Nominativesvabhyasaḥ svabhyasau svabhyasāḥ
Vocativesvabhyasa svabhyasau svabhyasāḥ
Accusativesvabhyasam svabhyasau svabhyasān
Instrumentalsvabhyasena svabhyasābhyām svabhyasaiḥ svabhyasebhiḥ
Dativesvabhyasāya svabhyasābhyām svabhyasebhyaḥ
Ablativesvabhyasāt svabhyasābhyām svabhyasebhyaḥ
Genitivesvabhyasasya svabhyasayoḥ svabhyasānām
Locativesvabhyase svabhyasayoḥ svabhyaseṣu

Compound svabhyasa -

Adverb -svabhyasam -svabhyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria