Declension table of ?svabhyakta

Deva

NeuterSingularDualPlural
Nominativesvabhyaktam svabhyakte svabhyaktāni
Vocativesvabhyakta svabhyakte svabhyaktāni
Accusativesvabhyaktam svabhyakte svabhyaktāni
Instrumentalsvabhyaktena svabhyaktābhyām svabhyaktaiḥ
Dativesvabhyaktāya svabhyaktābhyām svabhyaktebhyaḥ
Ablativesvabhyaktāt svabhyaktābhyām svabhyaktebhyaḥ
Genitivesvabhyaktasya svabhyaktayoḥ svabhyaktānām
Locativesvabhyakte svabhyaktayoḥ svabhyakteṣu

Compound svabhyakta -

Adverb -svabhyaktam -svabhyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria