Declension table of ?svabhyagra

Deva

MasculineSingularDualPlural
Nominativesvabhyagraḥ svabhyagrau svabhyagrāḥ
Vocativesvabhyagra svabhyagrau svabhyagrāḥ
Accusativesvabhyagram svabhyagrau svabhyagrān
Instrumentalsvabhyagreṇa svabhyagrābhyām svabhyagraiḥ svabhyagrebhiḥ
Dativesvabhyagrāya svabhyagrābhyām svabhyagrebhyaḥ
Ablativesvabhyagrāt svabhyagrābhyām svabhyagrebhyaḥ
Genitivesvabhyagrasya svabhyagrayoḥ svabhyagrāṇām
Locativesvabhyagre svabhyagrayoḥ svabhyagreṣu

Compound svabhyagra -

Adverb -svabhyagram -svabhyagrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria