Declension table of ?svabhūti

Deva

NeuterSingularDualPlural
Nominativesvabhūti svabhūtinī svabhūtīni
Vocativesvabhūti svabhūtinī svabhūtīni
Accusativesvabhūti svabhūtinī svabhūtīni
Instrumentalsvabhūtinā svabhūtibhyām svabhūtibhiḥ
Dativesvabhūtine svabhūtibhyām svabhūtibhyaḥ
Ablativesvabhūtinaḥ svabhūtibhyām svabhūtibhyaḥ
Genitivesvabhūtinaḥ svabhūtinoḥ svabhūtīnām
Locativesvabhūtini svabhūtinoḥ svabhūtiṣu

Compound svabhūti -

Adverb -svabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria