Declension table of ?svabhūti

Deva

MasculineSingularDualPlural
Nominativesvabhūtiḥ svabhūtī svabhūtayaḥ
Vocativesvabhūte svabhūtī svabhūtayaḥ
Accusativesvabhūtim svabhūtī svabhūtīn
Instrumentalsvabhūtinā svabhūtibhyām svabhūtibhiḥ
Dativesvabhūtaye svabhūtibhyām svabhūtibhyaḥ
Ablativesvabhūteḥ svabhūtibhyām svabhūtibhyaḥ
Genitivesvabhūteḥ svabhūtyoḥ svabhūtīnām
Locativesvabhūtau svabhūtyoḥ svabhūtiṣu

Compound svabhūti -

Adverb -svabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria