Declension table of ?svabhūtā

Deva

FeminineSingularDualPlural
Nominativesvabhūtā svabhūte svabhūtāḥ
Vocativesvabhūte svabhūte svabhūtāḥ
Accusativesvabhūtām svabhūte svabhūtāḥ
Instrumentalsvabhūtayā svabhūtābhyām svabhūtābhiḥ
Dativesvabhūtāyai svabhūtābhyām svabhūtābhyaḥ
Ablativesvabhūtāyāḥ svabhūtābhyām svabhūtābhyaḥ
Genitivesvabhūtāyāḥ svabhūtayoḥ svabhūtānām
Locativesvabhūtāyām svabhūtayoḥ svabhūtāsu

Adverb -svabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria