Declension table of ?svabhūta

Deva

NeuterSingularDualPlural
Nominativesvabhūtam svabhūte svabhūtāni
Vocativesvabhūta svabhūte svabhūtāni
Accusativesvabhūtam svabhūte svabhūtāni
Instrumentalsvabhūtena svabhūtābhyām svabhūtaiḥ
Dativesvabhūtāya svabhūtābhyām svabhūtebhyaḥ
Ablativesvabhūtāt svabhūtābhyām svabhūtebhyaḥ
Genitivesvabhūtasya svabhūtayoḥ svabhūtānām
Locativesvabhūte svabhūtayoḥ svabhūteṣu

Compound svabhūta -

Adverb -svabhūtam -svabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria