Declension table of svabhūmi

Deva

MasculineSingularDualPlural
Nominativesvabhūmiḥ svabhūmī svabhūmayaḥ
Vocativesvabhūme svabhūmī svabhūmayaḥ
Accusativesvabhūmim svabhūmī svabhūmīn
Instrumentalsvabhūminā svabhūmibhyām svabhūmibhiḥ
Dativesvabhūmaye svabhūmibhyām svabhūmibhyaḥ
Ablativesvabhūmeḥ svabhūmibhyām svabhūmibhyaḥ
Genitivesvabhūmeḥ svabhūmyoḥ svabhūmīnām
Locativesvabhūmau svabhūmyoḥ svabhūmiṣu

Compound svabhūmi -

Adverb -svabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria