Declension table of ?svabhirāma

Deva

NeuterSingularDualPlural
Nominativesvabhirāmam svabhirāme svabhirāmāṇi
Vocativesvabhirāma svabhirāme svabhirāmāṇi
Accusativesvabhirāmam svabhirāme svabhirāmāṇi
Instrumentalsvabhirāmeṇa svabhirāmābhyām svabhirāmaiḥ
Dativesvabhirāmāya svabhirāmābhyām svabhirāmebhyaḥ
Ablativesvabhirāmāt svabhirāmābhyām svabhirāmebhyaḥ
Genitivesvabhirāmasya svabhirāmayoḥ svabhirāmāṇām
Locativesvabhirāme svabhirāmayoḥ svabhirāmeṣu

Compound svabhirāma -

Adverb -svabhirāmam -svabhirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria