Declension table of ?svabhirāma

Deva

MasculineSingularDualPlural
Nominativesvabhirāmaḥ svabhirāmau svabhirāmāḥ
Vocativesvabhirāma svabhirāmau svabhirāmāḥ
Accusativesvabhirāmam svabhirāmau svabhirāmān
Instrumentalsvabhirāmeṇa svabhirāmābhyām svabhirāmaiḥ svabhirāmebhiḥ
Dativesvabhirāmāya svabhirāmābhyām svabhirāmebhyaḥ
Ablativesvabhirāmāt svabhirāmābhyām svabhirāmebhyaḥ
Genitivesvabhirāmasya svabhirāmayoḥ svabhirāmāṇām
Locativesvabhirāme svabhirāmayoḥ svabhirāmeṣu

Compound svabhirāma -

Adverb -svabhirāmam -svabhirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria