Declension table of ?svabhīśu

Deva

MasculineSingularDualPlural
Nominativesvabhīśuḥ svabhīśū svabhīśavaḥ
Vocativesvabhīśo svabhīśū svabhīśavaḥ
Accusativesvabhīśum svabhīśū svabhīśūn
Instrumentalsvabhīśunā svabhīśubhyām svabhīśubhiḥ
Dativesvabhīśave svabhīśubhyām svabhīśubhyaḥ
Ablativesvabhīśoḥ svabhīśubhyām svabhīśubhyaḥ
Genitivesvabhīśoḥ svabhīśvoḥ svabhīśūnām
Locativesvabhīśau svabhīśvoḥ svabhīśuṣu

Compound svabhīśu -

Adverb -svabhīśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria