Declension table of ?svabhigūrta

Deva

NeuterSingularDualPlural
Nominativesvabhigūrtam svabhigūrte svabhigūrtāni
Vocativesvabhigūrta svabhigūrte svabhigūrtāni
Accusativesvabhigūrtam svabhigūrte svabhigūrtāni
Instrumentalsvabhigūrtena svabhigūrtābhyām svabhigūrtaiḥ
Dativesvabhigūrtāya svabhigūrtābhyām svabhigūrtebhyaḥ
Ablativesvabhigūrtāt svabhigūrtābhyām svabhigūrtebhyaḥ
Genitivesvabhigūrtasya svabhigūrtayoḥ svabhigūrtānām
Locativesvabhigūrte svabhigūrtayoḥ svabhigūrteṣu

Compound svabhigūrta -

Adverb -svabhigūrtam -svabhigūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria