Declension table of ?svabhigūrta

Deva

MasculineSingularDualPlural
Nominativesvabhigūrtaḥ svabhigūrtau svabhigūrtāḥ
Vocativesvabhigūrta svabhigūrtau svabhigūrtāḥ
Accusativesvabhigūrtam svabhigūrtau svabhigūrtān
Instrumentalsvabhigūrtena svabhigūrtābhyām svabhigūrtaiḥ svabhigūrtebhiḥ
Dativesvabhigūrtāya svabhigūrtābhyām svabhigūrtebhyaḥ
Ablativesvabhigūrtāt svabhigūrtābhyām svabhigūrtebhyaḥ
Genitivesvabhigūrtasya svabhigūrtayoḥ svabhigūrtānām
Locativesvabhigūrte svabhigūrtayoḥ svabhigūrteṣu

Compound svabhigūrta -

Adverb -svabhigūrtam -svabhigūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria