Declension table of ?svabhiṣṭisumna

Deva

MasculineSingularDualPlural
Nominativesvabhiṣṭisumnaḥ svabhiṣṭisumnau svabhiṣṭisumnāḥ
Vocativesvabhiṣṭisumna svabhiṣṭisumnau svabhiṣṭisumnāḥ
Accusativesvabhiṣṭisumnam svabhiṣṭisumnau svabhiṣṭisumnān
Instrumentalsvabhiṣṭisumnena svabhiṣṭisumnābhyām svabhiṣṭisumnaiḥ svabhiṣṭisumnebhiḥ
Dativesvabhiṣṭisumnāya svabhiṣṭisumnābhyām svabhiṣṭisumnebhyaḥ
Ablativesvabhiṣṭisumnāt svabhiṣṭisumnābhyām svabhiṣṭisumnebhyaḥ
Genitivesvabhiṣṭisumnasya svabhiṣṭisumnayoḥ svabhiṣṭisumnānām
Locativesvabhiṣṭisumne svabhiṣṭisumnayoḥ svabhiṣṭisumneṣu

Compound svabhiṣṭisumna -

Adverb -svabhiṣṭisumnam -svabhiṣṭisumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria