Declension table of ?svabhavas

Deva

NeuterSingularDualPlural
Nominativesvabhavat svabhoṣī svabhavāṃsi
Vocativesvabhavat svabhoṣī svabhavāṃsi
Accusativesvabhavat svabhoṣī svabhavāṃsi
Instrumentalsvabhoṣā svabhavadbhyām svabhavadbhiḥ
Dativesvabhoṣe svabhavadbhyām svabhavadbhyaḥ
Ablativesvabhoṣaḥ svabhavadbhyām svabhavadbhyaḥ
Genitivesvabhoṣaḥ svabhoṣoḥ svabhoṣām
Locativesvabhoṣi svabhoṣoḥ svabhavatsu

Compound svabhavat -

Adverb -svabhavat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria