Declension table of svabhakṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svabhakṣam | svabhakṣe | svabhakṣāṇi |
Vocative | svabhakṣa | svabhakṣe | svabhakṣāṇi |
Accusative | svabhakṣam | svabhakṣe | svabhakṣāṇi |
Instrumental | svabhakṣeṇa | svabhakṣābhyām | svabhakṣaiḥ |
Dative | svabhakṣāya | svabhakṣābhyām | svabhakṣebhyaḥ |
Ablative | svabhakṣāt | svabhakṣābhyām | svabhakṣebhyaḥ |
Genitive | svabhakṣasya | svabhakṣayoḥ | svabhakṣāṇām |
Locative | svabhakṣe | svabhakṣayoḥ | svabhakṣeṣu |