Declension table of ?svabhakṣa

Deva

NeuterSingularDualPlural
Nominativesvabhakṣam svabhakṣe svabhakṣāṇi
Vocativesvabhakṣa svabhakṣe svabhakṣāṇi
Accusativesvabhakṣam svabhakṣe svabhakṣāṇi
Instrumentalsvabhakṣeṇa svabhakṣābhyām svabhakṣaiḥ
Dativesvabhakṣāya svabhakṣābhyām svabhakṣebhyaḥ
Ablativesvabhakṣāt svabhakṣābhyām svabhakṣebhyaḥ
Genitivesvabhakṣasya svabhakṣayoḥ svabhakṣāṇām
Locativesvabhakṣe svabhakṣayoḥ svabhakṣeṣu

Compound svabhakṣa -

Adverb -svabhakṣam -svabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria