Declension table of ?svabhakṣa

Deva

MasculineSingularDualPlural
Nominativesvabhakṣaḥ svabhakṣau svabhakṣāḥ
Vocativesvabhakṣa svabhakṣau svabhakṣāḥ
Accusativesvabhakṣam svabhakṣau svabhakṣān
Instrumentalsvabhakṣeṇa svabhakṣābhyām svabhakṣaiḥ svabhakṣebhiḥ
Dativesvabhakṣāya svabhakṣābhyām svabhakṣebhyaḥ
Ablativesvabhakṣāt svabhakṣābhyām svabhakṣebhyaḥ
Genitivesvabhakṣasya svabhakṣayoḥ svabhakṣāṇām
Locativesvabhakṣe svabhakṣayoḥ svabhakṣeṣu

Compound svabhakṣa -

Adverb -svabhakṣam -svabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria