Declension table of svabhāvonnatabhāvatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svabhāvonnatabhāvatvam | svabhāvonnatabhāvatve | svabhāvonnatabhāvatvāni |
Vocative | svabhāvonnatabhāvatva | svabhāvonnatabhāvatve | svabhāvonnatabhāvatvāni |
Accusative | svabhāvonnatabhāvatvam | svabhāvonnatabhāvatve | svabhāvonnatabhāvatvāni |
Instrumental | svabhāvonnatabhāvatvena | svabhāvonnatabhāvatvābhyām | svabhāvonnatabhāvatvaiḥ |
Dative | svabhāvonnatabhāvatvāya | svabhāvonnatabhāvatvābhyām | svabhāvonnatabhāvatvebhyaḥ |
Ablative | svabhāvonnatabhāvatvāt | svabhāvonnatabhāvatvābhyām | svabhāvonnatabhāvatvebhyaḥ |
Genitive | svabhāvonnatabhāvatvasya | svabhāvonnatabhāvatvayoḥ | svabhāvonnatabhāvatvānām |
Locative | svabhāvonnatabhāvatve | svabhāvonnatabhāvatvayoḥ | svabhāvonnatabhāvatveṣu |