Declension table of ?svabhāvonnatabhāvatva

Deva

NeuterSingularDualPlural
Nominativesvabhāvonnatabhāvatvam svabhāvonnatabhāvatve svabhāvonnatabhāvatvāni
Vocativesvabhāvonnatabhāvatva svabhāvonnatabhāvatve svabhāvonnatabhāvatvāni
Accusativesvabhāvonnatabhāvatvam svabhāvonnatabhāvatve svabhāvonnatabhāvatvāni
Instrumentalsvabhāvonnatabhāvatvena svabhāvonnatabhāvatvābhyām svabhāvonnatabhāvatvaiḥ
Dativesvabhāvonnatabhāvatvāya svabhāvonnatabhāvatvābhyām svabhāvonnatabhāvatvebhyaḥ
Ablativesvabhāvonnatabhāvatvāt svabhāvonnatabhāvatvābhyām svabhāvonnatabhāvatvebhyaḥ
Genitivesvabhāvonnatabhāvatvasya svabhāvonnatabhāvatvayoḥ svabhāvonnatabhāvatvānām
Locativesvabhāvonnatabhāvatve svabhāvonnatabhāvatvayoḥ svabhāvonnatabhāvatveṣu

Compound svabhāvonnatabhāvatva -

Adverb -svabhāvonnatabhāvatvam -svabhāvonnatabhāvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria