Declension table of ?svabhāvonnatabhāvā

Deva

FeminineSingularDualPlural
Nominativesvabhāvonnatabhāvā svabhāvonnatabhāve svabhāvonnatabhāvāḥ
Vocativesvabhāvonnatabhāve svabhāvonnatabhāve svabhāvonnatabhāvāḥ
Accusativesvabhāvonnatabhāvām svabhāvonnatabhāve svabhāvonnatabhāvāḥ
Instrumentalsvabhāvonnatabhāvayā svabhāvonnatabhāvābhyām svabhāvonnatabhāvābhiḥ
Dativesvabhāvonnatabhāvāyai svabhāvonnatabhāvābhyām svabhāvonnatabhāvābhyaḥ
Ablativesvabhāvonnatabhāvāyāḥ svabhāvonnatabhāvābhyām svabhāvonnatabhāvābhyaḥ
Genitivesvabhāvonnatabhāvāyāḥ svabhāvonnatabhāvayoḥ svabhāvonnatabhāvānām
Locativesvabhāvonnatabhāvāyām svabhāvonnatabhāvayoḥ svabhāvonnatabhāvāsu

Adverb -svabhāvonnatabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria