Declension table of ?svabhāvonnatabhāva

Deva

NeuterSingularDualPlural
Nominativesvabhāvonnatabhāvam svabhāvonnatabhāve svabhāvonnatabhāvāni
Vocativesvabhāvonnatabhāva svabhāvonnatabhāve svabhāvonnatabhāvāni
Accusativesvabhāvonnatabhāvam svabhāvonnatabhāve svabhāvonnatabhāvāni
Instrumentalsvabhāvonnatabhāvena svabhāvonnatabhāvābhyām svabhāvonnatabhāvaiḥ
Dativesvabhāvonnatabhāvāya svabhāvonnatabhāvābhyām svabhāvonnatabhāvebhyaḥ
Ablativesvabhāvonnatabhāvāt svabhāvonnatabhāvābhyām svabhāvonnatabhāvebhyaḥ
Genitivesvabhāvonnatabhāvasya svabhāvonnatabhāvayoḥ svabhāvonnatabhāvānām
Locativesvabhāvonnatabhāve svabhāvonnatabhāvayoḥ svabhāvonnatabhāveṣu

Compound svabhāvonnatabhāva -

Adverb -svabhāvonnatabhāvam -svabhāvonnatabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria