Declension table of ?svabhāvonnatabhāva

Deva

MasculineSingularDualPlural
Nominativesvabhāvonnatabhāvaḥ svabhāvonnatabhāvau svabhāvonnatabhāvāḥ
Vocativesvabhāvonnatabhāva svabhāvonnatabhāvau svabhāvonnatabhāvāḥ
Accusativesvabhāvonnatabhāvam svabhāvonnatabhāvau svabhāvonnatabhāvān
Instrumentalsvabhāvonnatabhāvena svabhāvonnatabhāvābhyām svabhāvonnatabhāvaiḥ svabhāvonnatabhāvebhiḥ
Dativesvabhāvonnatabhāvāya svabhāvonnatabhāvābhyām svabhāvonnatabhāvebhyaḥ
Ablativesvabhāvonnatabhāvāt svabhāvonnatabhāvābhyām svabhāvonnatabhāvebhyaḥ
Genitivesvabhāvonnatabhāvasya svabhāvonnatabhāvayoḥ svabhāvonnatabhāvānām
Locativesvabhāvonnatabhāve svabhāvonnatabhāvayoḥ svabhāvonnatabhāveṣu

Compound svabhāvonnatabhāva -

Adverb -svabhāvonnatabhāvam -svabhāvonnatabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria