Declension table of ?svabhāvaśūra

Deva

MasculineSingularDualPlural
Nominativesvabhāvaśūraḥ svabhāvaśūrau svabhāvaśūrāḥ
Vocativesvabhāvaśūra svabhāvaśūrau svabhāvaśūrāḥ
Accusativesvabhāvaśūram svabhāvaśūrau svabhāvaśūrān
Instrumentalsvabhāvaśūreṇa svabhāvaśūrābhyām svabhāvaśūraiḥ svabhāvaśūrebhiḥ
Dativesvabhāvaśūrāya svabhāvaśūrābhyām svabhāvaśūrebhyaḥ
Ablativesvabhāvaśūrāt svabhāvaśūrābhyām svabhāvaśūrebhyaḥ
Genitivesvabhāvaśūrasya svabhāvaśūrayoḥ svabhāvaśūrāṇām
Locativesvabhāvaśūre svabhāvaśūrayoḥ svabhāvaśūreṣu

Compound svabhāvaśūra -

Adverb -svabhāvaśūram -svabhāvaśūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria