Declension table of ?svabhāvasiddhā

Deva

FeminineSingularDualPlural
Nominativesvabhāvasiddhā svabhāvasiddhe svabhāvasiddhāḥ
Vocativesvabhāvasiddhe svabhāvasiddhe svabhāvasiddhāḥ
Accusativesvabhāvasiddhām svabhāvasiddhe svabhāvasiddhāḥ
Instrumentalsvabhāvasiddhayā svabhāvasiddhābhyām svabhāvasiddhābhiḥ
Dativesvabhāvasiddhāyai svabhāvasiddhābhyām svabhāvasiddhābhyaḥ
Ablativesvabhāvasiddhāyāḥ svabhāvasiddhābhyām svabhāvasiddhābhyaḥ
Genitivesvabhāvasiddhāyāḥ svabhāvasiddhayoḥ svabhāvasiddhānām
Locativesvabhāvasiddhāyām svabhāvasiddhayoḥ svabhāvasiddhāsu

Adverb -svabhāvasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria