Declension table of svabhāvasiddha

Deva

MasculineSingularDualPlural
Nominativesvabhāvasiddhaḥ svabhāvasiddhau svabhāvasiddhāḥ
Vocativesvabhāvasiddha svabhāvasiddhau svabhāvasiddhāḥ
Accusativesvabhāvasiddham svabhāvasiddhau svabhāvasiddhān
Instrumentalsvabhāvasiddhena svabhāvasiddhābhyām svabhāvasiddhaiḥ svabhāvasiddhebhiḥ
Dativesvabhāvasiddhāya svabhāvasiddhābhyām svabhāvasiddhebhyaḥ
Ablativesvabhāvasiddhāt svabhāvasiddhābhyām svabhāvasiddhebhyaḥ
Genitivesvabhāvasiddhasya svabhāvasiddhayoḥ svabhāvasiddhānām
Locativesvabhāvasiddhe svabhāvasiddhayoḥ svabhāvasiddheṣu

Compound svabhāvasiddha -

Adverb -svabhāvasiddham -svabhāvasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria