Declension table of svabhāvaprabhavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svabhāvaprabhavam | svabhāvaprabhave | svabhāvaprabhavāṇi |
Vocative | svabhāvaprabhava | svabhāvaprabhave | svabhāvaprabhavāṇi |
Accusative | svabhāvaprabhavam | svabhāvaprabhave | svabhāvaprabhavāṇi |
Instrumental | svabhāvaprabhaveṇa | svabhāvaprabhavābhyām | svabhāvaprabhavaiḥ |
Dative | svabhāvaprabhavāya | svabhāvaprabhavābhyām | svabhāvaprabhavebhyaḥ |
Ablative | svabhāvaprabhavāt | svabhāvaprabhavābhyām | svabhāvaprabhavebhyaḥ |
Genitive | svabhāvaprabhavasya | svabhāvaprabhavayoḥ | svabhāvaprabhavāṇām |
Locative | svabhāvaprabhave | svabhāvaprabhavayoḥ | svabhāvaprabhaveṣu |