Declension table of ?svabhāvakṛtā

Deva

FeminineSingularDualPlural
Nominativesvabhāvakṛtā svabhāvakṛte svabhāvakṛtāḥ
Vocativesvabhāvakṛte svabhāvakṛte svabhāvakṛtāḥ
Accusativesvabhāvakṛtām svabhāvakṛte svabhāvakṛtāḥ
Instrumentalsvabhāvakṛtayā svabhāvakṛtābhyām svabhāvakṛtābhiḥ
Dativesvabhāvakṛtāyai svabhāvakṛtābhyām svabhāvakṛtābhyaḥ
Ablativesvabhāvakṛtāyāḥ svabhāvakṛtābhyām svabhāvakṛtābhyaḥ
Genitivesvabhāvakṛtāyāḥ svabhāvakṛtayoḥ svabhāvakṛtānām
Locativesvabhāvakṛtāyām svabhāvakṛtayoḥ svabhāvakṛtāsu

Adverb -svabhāvakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria