Declension table of svabhāvakṛpaṇa

Deva

MasculineSingularDualPlural
Nominativesvabhāvakṛpaṇaḥ svabhāvakṛpaṇau svabhāvakṛpaṇāḥ
Vocativesvabhāvakṛpaṇa svabhāvakṛpaṇau svabhāvakṛpaṇāḥ
Accusativesvabhāvakṛpaṇam svabhāvakṛpaṇau svabhāvakṛpaṇān
Instrumentalsvabhāvakṛpaṇena svabhāvakṛpaṇābhyām svabhāvakṛpaṇaiḥ
Dativesvabhāvakṛpaṇāya svabhāvakṛpaṇābhyām svabhāvakṛpaṇebhyaḥ
Ablativesvabhāvakṛpaṇāt svabhāvakṛpaṇābhyām svabhāvakṛpaṇebhyaḥ
Genitivesvabhāvakṛpaṇasya svabhāvakṛpaṇayoḥ svabhāvakṛpaṇānām
Locativesvabhāvakṛpaṇe svabhāvakṛpaṇayoḥ svabhāvakṛpaṇeṣu

Compound svabhāvakṛpaṇa -

Adverb -svabhāvakṛpaṇam -svabhāvakṛpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria