Declension table of svabhāvakṛpaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svabhāvakṛpaṇaḥ | svabhāvakṛpaṇau | svabhāvakṛpaṇāḥ |
Vocative | svabhāvakṛpaṇa | svabhāvakṛpaṇau | svabhāvakṛpaṇāḥ |
Accusative | svabhāvakṛpaṇam | svabhāvakṛpaṇau | svabhāvakṛpaṇān |
Instrumental | svabhāvakṛpaṇena | svabhāvakṛpaṇābhyām | svabhāvakṛpaṇaiḥ |
Dative | svabhāvakṛpaṇāya | svabhāvakṛpaṇābhyām | svabhāvakṛpaṇebhyaḥ |
Ablative | svabhāvakṛpaṇāt | svabhāvakṛpaṇābhyām | svabhāvakṛpaṇebhyaḥ |
Genitive | svabhāvakṛpaṇasya | svabhāvakṛpaṇayoḥ | svabhāvakṛpaṇānām |
Locative | svabhāvakṛpaṇe | svabhāvakṛpaṇayoḥ | svabhāvakṛpaṇeṣu |